Original

अल्पभोगकुले जाता अल्पभोगरता नराः ।अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥ १६ ॥

Segmented

अल्प-भोग-कुले जाता अल्प-भोग-रताः नराः अनेन कर्मणा देवि भवन्ति अधनिन् नराः

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
भोग भोग pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
अल्प अल्प pos=a,comp=y
भोग भोग pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
अनेन इदम् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
अधनिन् अधनिन् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p