Original

क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः ।निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम् ॥ १५ ॥

Segmented

क्षुध्-पिपासा-परीताः च सर्व-भोग-बहिष्कृताः निराशाः सर्व-भोगेभ्यः जीवन्ति अधम-जीविकाम्

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परीताः परी pos=va,g=m,c=1,n=p,f=part
pos=i
सर्व सर्व pos=n,comp=y
भोग भोग pos=n,comp=y
बहिष्कृताः बहिष्कृ pos=va,g=m,c=1,n=p,f=part
निराशाः निराश pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भोगेभ्यः भोग pos=n,g=m,c=5,n=p
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
अधम अधम pos=a,comp=y
जीविकाम् जीविका pos=n,g=f,c=2,n=s