Original

ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात् ।धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥ १४ ॥

Segmented

ते चेद् मनुष्य-ताम् यान्ति यदा कालस्य पर्ययात् धन-रिक्ते कुले जन्म लभन्ते सु अल्पबुद्धयः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
मनुष्य मनुष्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
यदा यदा pos=i
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययात् पर्यय pos=n,g=m,c=5,n=s
धन धन pos=n,comp=y
रिक्ते रिच् pos=va,g=n,c=7,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
लभन्ते लभ् pos=v,p=3,n=p,l=lat
सु सु pos=i
अल्पबुद्धयः अल्पबुद्धि pos=a,g=m,c=1,n=p