Original

अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः ।एवंभूता नरा देवि निरयं यान्त्यबुद्धयः ॥ १३ ॥

Segmented

अप्रवृत्ताः तु ये लुब्धा नास्तिका दान-वर्जिताः एवंभूता नरा देवि निरयम् यान्ति अबुद्धयः

Analysis

Word Lemma Parse
अप्रवृत्ताः अप्रवृत्त pos=a,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
लुब्धा लुभ् pos=va,g=m,c=1,n=p,f=part
नास्तिका नास्तिक pos=n,g=m,c=1,n=p
दान दान pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part
एवंभूता एवंभूत pos=a,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
देवि देवी pos=n,g=f,c=8,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
अबुद्धयः अबुद्धि pos=a,g=m,c=1,n=p