Original

दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि ।याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ ११ ॥

Segmented

दीन-अन्ध-कृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि याच्यमाना निवर्तन्ते जिह्वा-लोभ-समन्विताः

Analysis

Word Lemma Parse
दीन दीन pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
कृपणान् कृपण pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
भिक्षुकान् भिक्षुक pos=n,g=m,c=2,n=p
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
अपि अपि pos=i
याच्यमाना याच् pos=va,g=m,c=1,n=p,f=part
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
जिह्वा जिह्वा pos=n,comp=y
लोभ लोभ pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p