Original

प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः ।तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ ८ ॥

Segmented

प्राण-अतिपातात् विरताः शीलवन्तो दया-अन्विताः तुल्य-द्वेष्य-प्रियाः दान्ता मुच्यन्ते कर्म-बन्धनैः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अतिपातात् अतिपात pos=n,g=m,c=5,n=s
विरताः विरम् pos=va,g=m,c=1,n=p,f=part
शीलवन्तो शीलवत् pos=a,g=m,c=1,n=p
दया दया pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
तुल्य तुल्य pos=a,comp=y
द्वेष्य द्विष् pos=va,comp=y,f=krtya
प्रियाः प्रिय pos=a,g=m,c=1,n=p
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
कर्म कर्मन् pos=n,comp=y
बन्धनैः बन्धन pos=n,g=n,c=3,n=p