Original

प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः ।वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः ॥ ६ ॥

Segmented

प्रलय-उत्पत्ति-तत्त्व-ज्ञाः सर्व-ज्ञाः सम-दर्शिनः वीत-रागाः विमुच्यन्ते पुरुषाः सर्व-बन्धनैः

Analysis

Word Lemma Parse
प्रलय प्रलय pos=n,comp=y
उत्पत्ति उत्पत्ति pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सम सम pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
रागाः राग pos=n,g=m,c=1,n=p
विमुच्यन्ते विमुच् pos=v,p=3,n=p,l=lat
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
बन्धनैः बन्धन pos=n,g=n,c=3,n=p