Original

अथ चेन्मानुषे लोके कदाचिदुपपद्यते ।तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते ॥ ५७ ॥

Segmented

अथ चेद् मानुषे लोके कदाचिद् उपपद्यते तत्र दीर्घ-आयुः उत्पन्नः स नरः सुखम् एधते

Analysis

Word Lemma Parse
अथ अथ pos=i
चेद् चेद् pos=i
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
कदाचिद् कदाचिद् pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat