Original

ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते ।उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः ॥ ५६ ॥

Segmented

ईदृशः पुरुष-उत्कर्षः देवि देव-त्वम् अश्नुते उपपन्नान् सुखान् भोगान् उपाश्नाति मुदा युतः

Analysis

Word Lemma Parse
ईदृशः ईदृश pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्कर्षः उत्कर्ष pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
उपपन्नान् उपपद् pos=va,g=m,c=2,n=p,f=part
सुखान् सुख pos=a,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
उपाश्नाति उपाश् pos=v,p=3,n=s,l=lat
मुदा मुद् pos=n,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s