Original

यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः ।निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन ॥ ५४ ॥

Segmented

यः तु शुक्ल-अभिजातीयः प्राणि-घात-विवर्जकः निक्षिप्त-दण्डः निर्दण्डो न हिनस्ति कदाचन

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
शुक्ल शुक्ल pos=a,comp=y
अभिजातीयः अभिजातीय pos=a,g=m,c=1,n=s
प्राणि प्राणिन् pos=n,comp=y
घात घात pos=n,comp=y
विवर्जकः विवर्जक pos=a,g=m,c=1,n=s
निक्षिप्त निक्षिप् pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
निर्दण्डो निर्दण्ड pos=a,g=m,c=1,n=s
pos=i
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
कदाचन कदाचन pos=i