Original

निरयं याति हिंसात्मा याति स्वर्गमहिंसकः ।यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ॥ ५१ ॥

Segmented

निरयम् याति हिंसा-आत्मा याति स्वर्गम् अहिंसकः यातनाम् निरये रौद्राम् स कृच्छ्राम् लभते नरः

Analysis

Word Lemma Parse
निरयम् निरय pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
हिंसा हिंसा pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अहिंसकः अहिंसक pos=a,g=m,c=1,n=s
यातनाम् यातना pos=n,g=f,c=2,n=s
निरये निरय pos=n,g=m,c=7,n=s
रौद्राम् रौद्र pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कृच्छ्राम् कृच्छ्र pos=a,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s