Original

एवंभूतो नरो देवि निरयं प्रतिपद्यते ।विपरीतस्तु धर्मात्मा रूपवानभिजायते ॥ ५० ॥

Segmented

एवंभूतो नरो देवि निरयम् प्रतिपद्यते विपरीतः तु धर्म-आत्मा रूपवान् अभिजायते

Analysis

Word Lemma Parse
एवंभूतो एवंभूत pos=a,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
विपरीतः विपरीत pos=a,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat