Original

सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः ।नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ ५ ॥

Segmented

सत्य-धर्म-रताः सन्तः सर्व-लिप्सा-विवर्जिताः न अधर्मेण न धर्मेण बध्यन्ते छिन्न-संशयाः

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
सन्तः सत् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लिप्सा लिप्सा pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
बध्यन्ते बन्ध् pos=v,p=3,n=p,l=lat
छिन्न छिद् pos=va,comp=y,f=part
संशयाः संशय pos=n,g=m,c=1,n=p