Original

प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा ।नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः ॥ ४८ ॥

Segmented

प्राण-अतिपाती यो रौद्रो दण्ड-हस्त-उद्यतः तथा नित्यम् उद्यत-दण्डः च हन्ति भूत-गणान् नरः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अतिपाती अतिपातिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
रौद्रो रौद्र pos=a,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
हस्त हस्त pos=n,comp=y
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
नित्यम् नित्यम् pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
भूत भूत pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
नरः नर pos=n,g=m,c=1,n=s