Original

अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे ।दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि ॥ ४६ ॥

Segmented

अल्प-आबाधाः तथा केचिद् महा-बाधा तथा अपरे दृश्यन्ते पुरुषा देव तत् मे शंसितुम् अर्हसि

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
आबाधाः आबाध pos=n,g=m,c=1,n=p
तथा तथा pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बाधा बाधा pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
पुरुषा पुरुष pos=n,g=m,c=1,n=p
देव देव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंसितुम् शंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat