Original

दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः ।महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः ॥ ४५ ॥

Segmented

दुष्प्रज्ञाः केचिद् आभान्ति केचिद् आभान्ति पण्डिताः महा-प्रज्ञाः तथा एव अन्ये ज्ञान-विज्ञान-दर्शिनः

Analysis

Word Lemma Parse
दुष्प्रज्ञाः दुष्प्रज्ञ pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आभान्ति आभा pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आभान्ति आभा pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
प्रज्ञाः प्रज्ञा pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p