Original

दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव ।प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥ ४४ ॥

Segmented

दुर्दर्शाः केचिद् आभान्ति नराः काष्ठ-मयाः इव प्रिय-दर्शाः तथा च अन्ये दर्शनाद् एव मानवाः

Analysis

Word Lemma Parse
दुर्दर्शाः दुर्दर्श pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आभान्ति आभा pos=v,p=3,n=p,l=lat
नराः नर pos=n,g=m,c=1,n=p
काष्ठ काष्ठ pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
इव इव pos=i
प्रिय प्रिय pos=a,comp=y
दर्शाः दर्श pos=n,g=m,c=1,n=p
तथा तथा pos=i
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
मानवाः मानव pos=n,g=m,c=1,n=p