Original

क्षीणायुः केन भवति कर्मणा भुवि मानवः ।विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥ ४२ ॥

Segmented

क्षीण-आयुः केन भवति कर्मणा भुवि मानवः विपाकम् कर्मणाम् देव वक्तुम् अर्हसि अनिन्दितैः

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
आयुः आयुस् pos=n,g=m,c=1,n=s
केन pos=n,g=n,c=3,n=s
भवति भू pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
भुवि भू pos=n,g=f,c=7,n=s
मानवः मानव pos=n,g=m,c=1,n=s
विपाकम् विपाक pos=n,g=m,c=2,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
देव देव pos=n,g=m,c=8,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अनिन्दितैः अनिन्दित pos=a,g=m,c=8,n=s