Original

उमोवाच ।महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर ।तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि ॥ ४० ॥

Segmented

उमा उवाच महान् मे संशयः कश्चिद् मर्त्यान् प्रति महेश्वर तस्मात् तम् नैपुणेन अद्य मे आख्यातुम् त्वम् अर्हसि

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महान् महत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
संशयः संशय pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मर्त्यान् मर्त्य pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
महेश्वर महेश्वर pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
नैपुणेन नैपुण pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
आख्यातुम् आख्या pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat