Original

महेश्वर उवाच ।देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते ।सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ ४ ॥

Segmented

महेश्वर उवाच देवि धर्म-अर्थ-तत्त्व-ज्ञे सत्य-नित्ये दमे रते सर्व-प्राणि-हितः प्रश्नः श्रूयताम् बुद्धि-वर्धनः

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवि देवी pos=n,g=f,c=8,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञे ज्ञ pos=a,g=f,c=8,n=s
सत्य सत्य pos=n,comp=y
नित्ये नित्य pos=a,g=f,c=8,n=s
दमे दम pos=n,g=m,c=7,n=s
रते रम् pos=va,g=f,c=8,n=s,f=part
सर्व सर्व pos=n,comp=y
प्राणि प्राणिन् pos=n,comp=y
हितः हित pos=a,g=m,c=1,n=s
प्रश्नः प्रश्न pos=n,g=m,c=1,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
बुद्धि बुद्धि pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s