Original

न्यायोपेता गुणोपेता देवद्विजपराः सदा ।समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः ॥ ३८ ॥

Segmented

न्याय-उपेताः गुण-उपेताः देव-द्विज-परे सदा सम-ताम् समनुप्राप्ताः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
उपेताः उपेत pos=a,g=m,c=1,n=p
गुण गुण pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
द्विज द्विज pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सदा सदा pos=i
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
समनुप्राप्ताः समनुप्राप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p