Original

शुभानामशुभानां च कर्मणां फलसंचये ।विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ॥ ३७ ॥

Segmented

शुभानाम् अशुभानाम् च कर्मणाम् फल-संचये विपाक-ज्ञाः च ये देवि ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
शुभानाम् शुभ pos=a,g=n,c=6,n=p
अशुभानाम् अशुभ pos=a,g=n,c=6,n=p
pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
फल फल pos=n,comp=y
संचये संचय pos=n,g=m,c=7,n=s
विपाक विपाक pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
देवि देवी pos=n,g=f,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p