Original

श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः ।धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥ ३६ ॥

Segmented

श्रद्धावन्तो दयावत् चोक्षाः चोक्ष-जन-प्रियाः धर्म-अधर्म-विदः नित्यम् ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
श्रद्धावन्तो श्रद्धावत् pos=a,g=m,c=1,n=p
दयावत् दयावत् pos=a,g=m,c=1,n=p
चोक्षाः चोक्ष pos=a,g=m,c=1,n=p
चोक्ष चोक्ष pos=a,comp=y
जन जन pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अधर्म अधर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p