Original

अवैरा ये त्वनायासा मैत्रचित्तपराः सदा ।सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥ ३५ ॥

Segmented

अ वैराः ये तु अनायासाः मैत्र-चित्त-परे सदा सर्व-भूत-दयावत् ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
pos=i
वैराः वैर pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अनायासाः अनायास pos=a,g=m,c=1,n=p
मैत्र मैत्र pos=a,comp=y
चित्त चित्त pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सदा सदा pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
दयावत् दयावत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p