Original

श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः ।स्वैरर्थैः परिसंतुष्टास्ते नराः स्वर्गगामिनः ॥ ३४ ॥

Segmented

श्रुतवन्तो दयावन्तः शुचयः सत्य-संगराः स्वैः अर्थैः परिसंतुष्टाः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
श्रुतवन्तो श्रुतवत् pos=a,g=m,c=1,n=p
दयावन्तः दयावत् pos=a,g=m,c=1,n=p
शुचयः शुचि pos=a,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
संगराः संगर pos=n,g=m,c=1,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
अर्थैः अर्थ pos=n,g=m,c=3,n=p
परिसंतुष्टाः परिसंतुष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p