Original

शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः ।भजन्ति मैत्राः संगम्य ते नराः स्वर्गगामिनः ॥ ३३ ॥

Segmented

शत्रुम् मित्रम् च ये नित्यम् तुल्येन मनसा नराः भजन्ति मैत्राः संगम्य ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
तुल्येन तुल्य pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
नराः नर pos=n,g=m,c=1,n=p
भजन्ति भज् pos=v,p=3,n=p,l=lat
मैत्राः मैत्र pos=a,g=m,c=1,n=p
संगम्य संगम् pos=vi
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p