Original

तथैव परदारान्ये कामवृत्तान्रहोगतान् ।मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ ३२ ॥

Segmented

तथा एव पर-दारान् ये काम-वृत्तान् रहः-गतान् मनसा अपि न हिंसन्ति ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पर पर pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
वृत्तान् वृत् pos=va,g=m,c=2,n=p,f=part
रहः रहस् pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
pos=i
हिंसन्ति हिंस् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p