Original

ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् ।नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ॥ ३१ ॥

Segmented

ग्रामे गृहे वा यद् द्रव्यम् पारक्यम् विजने स्थितम् न अभिनन्दन्ति वै नित्यम् ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
ग्रामे ग्राम pos=n,g=m,c=7,n=s
गृहे गृह pos=n,g=n,c=7,n=s
वा वा pos=i
यद् यद् pos=n,g=n,c=1,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
पारक्यम् पारक्य pos=a,g=n,c=1,n=s
विजने विजन pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
pos=i
अभिनन्दन्ति अभिनन्द् pos=v,p=3,n=p,l=lat
वै वै pos=i
नित्यम् नित्यम् pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p