Original

अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः ।मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ ३० ॥

Segmented

अरण्ये विजने न्यस्तम् पर-स्वम् वीक्ष्य ये नराः मनसा अपि न हिंसन्ति ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
अरण्ये अरण्य pos=n,g=n,c=7,n=s
विजने विजन pos=a,g=n,c=7,n=s
न्यस्तम् न्यस् pos=va,g=n,c=2,n=s,f=part
पर पर pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
pos=i
हिंसन्ति हिंस् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p