Original

केन शीलेन वा देव कर्मणा कीदृशेन वा ।समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः ॥ ३ ॥

Segmented

केन शीलेन वा देव कर्मणा कीदृशेन वा समाचारैः गुणैः वाक्यैः स्वर्गम् यान्ति इह मानवाः

Analysis

Word Lemma Parse
केन pos=n,g=n,c=3,n=s
शीलेन शील pos=n,g=n,c=3,n=s
वा वा pos=i
देव देव pos=n,g=m,c=8,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
कीदृशेन कीदृश pos=a,g=n,c=3,n=s
वा वा pos=i
समाचारैः समाचार pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
इह इह pos=i
मानवाः मानव pos=n,g=m,c=1,n=p