Original

महेश्वर उवाच ।मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा ।स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ॥ २८ ॥

Segmented

महेश्वर उवाच मानसेन इह धर्मेण संयुक्ताः पुरुषाः सदा स्वर्गम् गच्छन्ति कल्याणि तत् मे कीर्तयतः शृणु

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मानसेन मानस pos=a,g=m,c=3,n=s
इह इह pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
सदा सदा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कीर्तयतः कीर्तय् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot