Original

उमोवाच ।मनसा बध्यते येन कर्मणा पुरुषः सदा ।तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥ २७ ॥

Segmented

उमा उवाच मनसा बध्यते येन कर्मणा पुरुषः सदा तत् मे ब्रूहि महाभाग देवदेव पिनाकधृक्

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सदा सदा pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
महाभाग महाभाग pos=a,g=m,c=8,n=s
देवदेव देवदेव pos=n,g=m,c=8,n=s
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=8,n=s