Original

एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः ।शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः ॥ २६ ॥

Segmented

एष वाणी-कृतः देवि धर्मः सेव्यः सदा नरैः शुभः सत्य-गुणः नित्यम् वर्जनीया मृषा बुधैः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वाणी वाणी pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सेव्यः सेव् pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
नरैः नर pos=n,g=m,c=3,n=p
शुभः शुभ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
वर्जनीया वर्जय् pos=va,g=m,c=1,n=p,f=krtya
मृषा मृषा pos=i
बुधैः बुध pos=a,g=m,c=3,n=p