Original

शठप्रलापाद्विरता विरुद्धपरिवर्जकाः ।सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ २४ ॥

Segmented

शठ-प्रलापात् विरता विरुद्ध-परिवर्जकाः सौम्य-प्रलापिन् नित्यम् ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
शठ शठ pos=a,comp=y
प्रलापात् प्रलाप pos=n,g=m,c=5,n=s
विरता विरम् pos=va,g=m,c=1,n=p,f=part
विरुद्ध विरुध् pos=va,comp=y,f=part
परिवर्जकाः परिवर्जक pos=a,g=m,c=1,n=p
सौम्य सौम्य pos=a,comp=y
प्रलापिन् प्रलापिन् pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p