Original

वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः ।सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥ २३ ॥

Segmented

वर्जयन्ति सदा सूच्यम् पर-द्रोहम् च मानवाः सर्व-भूत-समाः दान्ताः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
सूच्यम् सूचय् pos=va,g=n,c=2,n=s,f=krtya
पर पर pos=n,comp=y
द्रोहम् द्रोह pos=n,g=m,c=2,n=s
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p