Original

पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् ।ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः ॥ २२ ॥

Segmented

पिशुनाम् ये न भाषन्ते मित्र-भेद-करीम् गिरम् ऋताम् मैत्रीम् प्रभाषन्ते ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
पिशुनाम् पिशुन pos=a,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
भाषन्ते भाष् pos=v,p=3,n=p,l=lat
मित्र मित्र pos=n,comp=y
भेद भेद pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
ऋताम् ऋत pos=a,g=f,c=2,n=s
मैत्रीम् मैत्र pos=a,g=f,c=2,n=s
प्रभाषन्ते प्रभाष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p