Original

कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् ।अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥ २१ ॥

Segmented

कटुकाम् ये न भाषन्ते परुषाम् निष्ठुराम् गिरम् अ पैशुन्य-रताः सन्तः ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
कटुकाम् कटुक pos=a,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
भाषन्ते भाष् pos=v,p=3,n=p,l=lat
परुषाम् परुष pos=a,g=f,c=2,n=s
निष्ठुराम् निष्ठुर pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
pos=i
पैशुन्य पैशुन्य pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
सन्तः सत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p