Original

कर्मणा मनसा वाचा त्रिविधं हि नरः सदा ।बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः ॥ २ ॥

Segmented

कर्मणा मनसा वाचा त्रिविधम् हि नरः सदा बध्यते बन्धनैः पाशैः मुच्यते अपि अथ वा पुनः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
त्रिविधम् त्रिविध pos=a,g=n,c=2,n=s
हि हि pos=i
नरः नर pos=n,g=m,c=1,n=s
सदा सदा pos=i
बध्यते बन्ध् pos=v,p=3,n=s,l=lat
बन्धनैः बन्धन pos=n,g=n,c=3,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
मुच्यते मुच् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
पुनः पुनर् pos=i