Original

वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च ।अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ १९ ॥

Segmented

वृत्ति-अर्थम् धर्म-हेतोः वा कामकारात् तथा एव च अनृतम् ये न भाषन्ते ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
वा वा pos=i
कामकारात् कामकार pos=n,g=m,c=5,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
भाषन्ते भाष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p