Original

महेश्वर उवाच ।आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा ।ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ १८ ॥

Segmented

महेश्वर उवाच आत्म-हेतोः पर-अर्थे वा नर्म-हास्य-आश्रयात् तथा ये मृषा न वदन्ति इह ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पर पर pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वा वा pos=i
नर्म नर्मन् pos=n,comp=y
हास्य हास्य pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s
तथा तथा pos=i
ये यद् pos=n,g=m,c=1,n=p
मृषा मृषा pos=i
pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
इह इह pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p