Original

दानधर्मतपोयुक्तः शीलशौचदयात्मकः ।वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः ।स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥ १६ ॥

Segmented

दान-धर्म-तपः-युक्तः शील-शौच-दया-आत्मकः वृत्ति-अर्थम् धर्म-हेतोः वा सेवितव्यः सदा नरैः स्वर्ग-वासम् अभीप्सद्भिः न सेव्यः तु अतस् उत्तरः

Analysis

Word Lemma Parse
दान दान pos=n,comp=y
धर्म धर्म pos=n,comp=y
तपः तपस् pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
शील शील pos=n,comp=y
शौच शौच pos=n,comp=y
दया दया pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
वा वा pos=i
सेवितव्यः सेव् pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
नरैः नर pos=n,g=m,c=3,n=p
स्वर्ग स्वर्ग pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अभीप्सद्भिः अभीप्स् pos=va,g=m,c=3,n=p,f=part
pos=i
सेव्यः सेव् pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
अतस् अतस् pos=i
उत्तरः उत्तर pos=a,g=m,c=1,n=s