Original

एष देवकृतो मार्गः सेवितव्यः सदा नरैः ।अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥ १५ ॥

Segmented

एष देव-कृतः मार्गः सेवितव्यः सदा नरैः अ कषाय-कृतः च एव मार्गः सेव्यः सदा बुधैः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
मार्गः मार्ग pos=n,g=m,c=1,n=s
सेवितव्यः सेव् pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
नरैः नर pos=n,g=m,c=3,n=p
pos=i
कषाय कषाय pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
मार्गः मार्ग pos=n,g=m,c=1,n=s
सेव्यः सेव् pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
बुधैः बुध pos=a,g=m,c=3,n=p