Original

परदारेषु ये नित्यं चारित्रावृतलोचनाः ।यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥ १४ ॥

Segmented

पर-दारेषु ये नित्यम् चारित्र-आवृत-लोचनाः यत-इन्द्रियाः शील-परे ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
दारेषु दार pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
चारित्र चारित्र pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
लोचनाः लोचन pos=n,g=m,c=1,n=p
यत यम् pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
शील शील pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p