Original

स्वदारनिरता ये च ऋतुकालाभिगामिनः ।अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥ १३ ॥

Segmented

स्व-दार-निरताः ये च ऋतु-काल-अभिगामिन् अ ग्राम्य-सुख-भोगाः च ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
ऋतु ऋतु pos=n,comp=y
काल काल pos=n,comp=y
अभिगामिन् अभिगामिन् pos=a,g=m,c=1,n=p
pos=i
ग्राम्य ग्राम्य pos=a,comp=y
सुख सुख pos=n,comp=y
भोगाः भोग pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p