Original

स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च ।स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥ १२ ॥

Segmented

स्तैन्यात् निवृत्ताः सततम् संतुष्टाः स्व-धनेन च स्व-भाग्यानि उपजीवन्ति ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
स्तैन्यात् स्तैन्य pos=n,g=n,c=5,n=s
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
सततम् सततम् pos=i
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
धनेन धन pos=n,g=n,c=3,n=s
pos=i
स्व स्व pos=a,comp=y
भाग्यानि भाग्य pos=n,g=n,c=2,n=p
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p