Original

मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये ।परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ ११ ॥

Segmented

मातृ-वत् स्वसृ-वत् च एव नित्यम् दुहितृ-वत् च ये पर-दारेषु वर्तन्ते ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
मातृ मातृ pos=n,comp=y
वत् वत् pos=i
स्वसृ स्वसृ pos=n,comp=y
वत् वत् pos=i
pos=i
एव एव pos=i
नित्यम् नित्यम् pos=i
दुहितृ दुहितृ pos=n,comp=y
वत् वत् pos=i
pos=i
ये यद् pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
दारेषु दार pos=n,g=m,c=7,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p