Original

परस्वे निर्ममा नित्यं परदारविवर्जकाः ।धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥ १० ॥

Segmented

पर-स्वे निर्ममा नित्यम् पर-दार-विवर्जकाः धर्म-लब्ध-अर्थ-भोक्तृ ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
स्वे स्व pos=n,g=n,c=7,n=s
निर्ममा निर्मम pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
पर पर pos=n,comp=y
दार दार pos=n,comp=y
विवर्जकाः विवर्जक pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
लब्ध लभ् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
भोक्तृ भोक्तृ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p