Original

यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते ।ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ ९ ॥

Segmented

यः तु विप्र-त्वम् उत्सृज्य क्षात्रम् धर्मम् निषेवते ब्राह्मण्यात् स परिभ्रष्टः क्षत्र-योन्याम् प्रजायते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
विप्र विप्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat
ब्राह्मण्यात् ब्राह्मण्य pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
परिभ्रष्टः परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat