Original

स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति ।क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति ॥ ८ ॥

Segmented

स्थितो ब्राह्मण-धर्मेण ब्राह्मण्यम् उपजीवति क्षत्रियो वा अथ वैश्यो वा ब्रह्म-भूयाय गच्छति

Analysis

Word Lemma Parse
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
वा वा pos=i
अथ अथ pos=i
वैश्यो वैश्य pos=n,g=m,c=1,n=s
वा वा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
भूयाय भूय pos=n,g=n,c=4,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat