Original

कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः ।ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः ॥ ७ ॥

Segmented

कर्मणा दुष्कृतेन इह स्थानाद् भ्रश्यति वै द्विजः ज्येष्ठम् वर्णम् अनुप्राप्य तस्माद् रक्षेत वै द्विजः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
दुष्कृतेन दुष्कृत pos=a,g=n,c=3,n=s
इह इह pos=i
स्थानाद् स्थान pos=n,g=n,c=5,n=s
भ्रश्यति भ्रंश् pos=v,p=3,n=s,l=lat
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
तस्माद् तस्मात् pos=i
रक्षेत रक्ष् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s